Sanskrit tools

Sanskrit declension


Declension of प्रत्यायित pratyāyita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्यायितम् pratyāyitam
प्रत्यायिते pratyāyite
प्रत्यायितानि pratyāyitāni
Vocative प्रत्यायित pratyāyita
प्रत्यायिते pratyāyite
प्रत्यायितानि pratyāyitāni
Accusative प्रत्यायितम् pratyāyitam
प्रत्यायिते pratyāyite
प्रत्यायितानि pratyāyitāni
Instrumental प्रत्यायितेन pratyāyitena
प्रत्यायिताभ्याम् pratyāyitābhyām
प्रत्यायितैः pratyāyitaiḥ
Dative प्रत्यायिताय pratyāyitāya
प्रत्यायिताभ्याम् pratyāyitābhyām
प्रत्यायितेभ्यः pratyāyitebhyaḥ
Ablative प्रत्यायितात् pratyāyitāt
प्रत्यायिताभ्याम् pratyāyitābhyām
प्रत्यायितेभ्यः pratyāyitebhyaḥ
Genitive प्रत्यायितस्य pratyāyitasya
प्रत्यायितयोः pratyāyitayoḥ
प्रत्यायितानाम् pratyāyitānām
Locative प्रत्यायिते pratyāyite
प्रत्यायितयोः pratyāyitayoḥ
प्रत्यायितेषु pratyāyiteṣu