| Singular | Dual | Plural |
Nominativo |
प्रत्यायितम्
pratyāyitam
|
प्रत्यायिते
pratyāyite
|
प्रत्यायितानि
pratyāyitāni
|
Vocativo |
प्रत्यायित
pratyāyita
|
प्रत्यायिते
pratyāyite
|
प्रत्यायितानि
pratyāyitāni
|
Acusativo |
प्रत्यायितम्
pratyāyitam
|
प्रत्यायिते
pratyāyite
|
प्रत्यायितानि
pratyāyitāni
|
Instrumental |
प्रत्यायितेन
pratyāyitena
|
प्रत्यायिताभ्याम्
pratyāyitābhyām
|
प्रत्यायितैः
pratyāyitaiḥ
|
Dativo |
प्रत्यायिताय
pratyāyitāya
|
प्रत्यायिताभ्याम्
pratyāyitābhyām
|
प्रत्यायितेभ्यः
pratyāyitebhyaḥ
|
Ablativo |
प्रत्यायितात्
pratyāyitāt
|
प्रत्यायिताभ्याम्
pratyāyitābhyām
|
प्रत्यायितेभ्यः
pratyāyitebhyaḥ
|
Genitivo |
प्रत्यायितस्य
pratyāyitasya
|
प्रत्यायितयोः
pratyāyitayoḥ
|
प्रत्यायितानाम्
pratyāyitānām
|
Locativo |
प्रत्यायिते
pratyāyite
|
प्रत्यायितयोः
pratyāyitayoḥ
|
प्रत्यायितेषु
pratyāyiteṣu
|