Sanskrit tools

Sanskrit declension


Declension of प्रत्याय्य pratyāyya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्याय्यः pratyāyyaḥ
प्रत्याय्यौ pratyāyyau
प्रत्याय्याः pratyāyyāḥ
Vocative प्रत्याय्य pratyāyya
प्रत्याय्यौ pratyāyyau
प्रत्याय्याः pratyāyyāḥ
Accusative प्रत्याय्यम् pratyāyyam
प्रत्याय्यौ pratyāyyau
प्रत्याय्यान् pratyāyyān
Instrumental प्रत्याय्येन pratyāyyena
प्रत्याय्याभ्याम् pratyāyyābhyām
प्रत्याय्यैः pratyāyyaiḥ
Dative प्रत्याय्याय pratyāyyāya
प्रत्याय्याभ्याम् pratyāyyābhyām
प्रत्याय्येभ्यः pratyāyyebhyaḥ
Ablative प्रत्याय्यात् pratyāyyāt
प्रत्याय्याभ्याम् pratyāyyābhyām
प्रत्याय्येभ्यः pratyāyyebhyaḥ
Genitive प्रत्याय्यस्य pratyāyyasya
प्रत्याय्ययोः pratyāyyayoḥ
प्रत्याय्यानाम् pratyāyyānām
Locative प्रत्याय्ये pratyāyye
प्रत्याय्ययोः pratyāyyayoḥ
प्रत्याय्येषु pratyāyyeṣu