| Singular | Dual | Plural |
Nominativo |
प्रत्याय्यः
pratyāyyaḥ
|
प्रत्याय्यौ
pratyāyyau
|
प्रत्याय्याः
pratyāyyāḥ
|
Vocativo |
प्रत्याय्य
pratyāyya
|
प्रत्याय्यौ
pratyāyyau
|
प्रत्याय्याः
pratyāyyāḥ
|
Acusativo |
प्रत्याय्यम्
pratyāyyam
|
प्रत्याय्यौ
pratyāyyau
|
प्रत्याय्यान्
pratyāyyān
|
Instrumental |
प्रत्याय्येन
pratyāyyena
|
प्रत्याय्याभ्याम्
pratyāyyābhyām
|
प्रत्याय्यैः
pratyāyyaiḥ
|
Dativo |
प्रत्याय्याय
pratyāyyāya
|
प्रत्याय्याभ्याम्
pratyāyyābhyām
|
प्रत्याय्येभ्यः
pratyāyyebhyaḥ
|
Ablativo |
प्रत्याय्यात्
pratyāyyāt
|
प्रत्याय्याभ्याम्
pratyāyyābhyām
|
प्रत्याय्येभ्यः
pratyāyyebhyaḥ
|
Genitivo |
प्रत्याय्यस्य
pratyāyyasya
|
प्रत्याय्ययोः
pratyāyyayoḥ
|
प्रत्याय्यानाम्
pratyāyyānām
|
Locativo |
प्रत्याय्ये
pratyāyye
|
प्रत्याय्ययोः
pratyāyyayoḥ
|
प्रत्याय्येषु
pratyāyyeṣu
|