| Singular | Dual | Plural |
Nominative |
प्रत्याय्या
pratyāyyā
|
प्रत्याय्ये
pratyāyye
|
प्रत्याय्याः
pratyāyyāḥ
|
Vocative |
प्रत्याय्ये
pratyāyye
|
प्रत्याय्ये
pratyāyye
|
प्रत्याय्याः
pratyāyyāḥ
|
Accusative |
प्रत्याय्याम्
pratyāyyām
|
प्रत्याय्ये
pratyāyye
|
प्रत्याय्याः
pratyāyyāḥ
|
Instrumental |
प्रत्याय्यया
pratyāyyayā
|
प्रत्याय्याभ्याम्
pratyāyyābhyām
|
प्रत्याय्याभिः
pratyāyyābhiḥ
|
Dative |
प्रत्याय्यायै
pratyāyyāyai
|
प्रत्याय्याभ्याम्
pratyāyyābhyām
|
प्रत्याय्याभ्यः
pratyāyyābhyaḥ
|
Ablative |
प्रत्याय्यायाः
pratyāyyāyāḥ
|
प्रत्याय्याभ्याम्
pratyāyyābhyām
|
प्रत्याय्याभ्यः
pratyāyyābhyaḥ
|
Genitive |
प्रत्याय्यायाः
pratyāyyāyāḥ
|
प्रत्याय्ययोः
pratyāyyayoḥ
|
प्रत्याय्यानाम्
pratyāyyānām
|
Locative |
प्रत्याय्यायाम्
pratyāyyāyām
|
प्रत्याय्ययोः
pratyāyyayoḥ
|
प्रत्याय्यासु
pratyāyyāsu
|