Sanskrit tools

Sanskrit declension


Declension of प्रत्याय्या pratyāyyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्याय्या pratyāyyā
प्रत्याय्ये pratyāyye
प्रत्याय्याः pratyāyyāḥ
Vocative प्रत्याय्ये pratyāyye
प्रत्याय्ये pratyāyye
प्रत्याय्याः pratyāyyāḥ
Accusative प्रत्याय्याम् pratyāyyām
प्रत्याय्ये pratyāyye
प्रत्याय्याः pratyāyyāḥ
Instrumental प्रत्याय्यया pratyāyyayā
प्रत्याय्याभ्याम् pratyāyyābhyām
प्रत्याय्याभिः pratyāyyābhiḥ
Dative प्रत्याय्यायै pratyāyyāyai
प्रत्याय्याभ्याम् pratyāyyābhyām
प्रत्याय्याभ्यः pratyāyyābhyaḥ
Ablative प्रत्याय्यायाः pratyāyyāyāḥ
प्रत्याय्याभ्याम् pratyāyyābhyām
प्रत्याय्याभ्यः pratyāyyābhyaḥ
Genitive प्रत्याय्यायाः pratyāyyāyāḥ
प्रत्याय्ययोः pratyāyyayoḥ
प्रत्याय्यानाम् pratyāyyānām
Locative प्रत्याय्यायाम् pratyāyyāyām
प्रत्याय्ययोः pratyāyyayoḥ
प्रत्याय्यासु pratyāyyāsu