| Singular | Dual | Plural |
Nominativo |
प्रत्याय्या
pratyāyyā
|
प्रत्याय्ये
pratyāyye
|
प्रत्याय्याः
pratyāyyāḥ
|
Vocativo |
प्रत्याय्ये
pratyāyye
|
प्रत्याय्ये
pratyāyye
|
प्रत्याय्याः
pratyāyyāḥ
|
Acusativo |
प्रत्याय्याम्
pratyāyyām
|
प्रत्याय्ये
pratyāyye
|
प्रत्याय्याः
pratyāyyāḥ
|
Instrumental |
प्रत्याय्यया
pratyāyyayā
|
प्रत्याय्याभ्याम्
pratyāyyābhyām
|
प्रत्याय्याभिः
pratyāyyābhiḥ
|
Dativo |
प्रत्याय्यायै
pratyāyyāyai
|
प्रत्याय्याभ्याम्
pratyāyyābhyām
|
प्रत्याय्याभ्यः
pratyāyyābhyaḥ
|
Ablativo |
प्रत्याय्यायाः
pratyāyyāyāḥ
|
प्रत्याय्याभ्याम्
pratyāyyābhyām
|
प्रत्याय्याभ्यः
pratyāyyābhyaḥ
|
Genitivo |
प्रत्याय्यायाः
pratyāyyāyāḥ
|
प्रत्याय्ययोः
pratyāyyayoḥ
|
प्रत्याय्यानाम्
pratyāyyānām
|
Locativo |
प्रत्याय्यायाम्
pratyāyyāyām
|
प्रत्याय्ययोः
pratyāyyayoḥ
|
प्रत्याय्यासु
pratyāyyāsu
|