Sanskrit tools

Sanskrit declension


Declension of प्रत्येतव्य pratyetavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रत्येतव्यः pratyetavyaḥ
प्रत्येतव्यौ pratyetavyau
प्रत्येतव्याः pratyetavyāḥ
Vocative प्रत्येतव्य pratyetavya
प्रत्येतव्यौ pratyetavyau
प्रत्येतव्याः pratyetavyāḥ
Accusative प्रत्येतव्यम् pratyetavyam
प्रत्येतव्यौ pratyetavyau
प्रत्येतव्यान् pratyetavyān
Instrumental प्रत्येतव्येन pratyetavyena
प्रत्येतव्याभ्याम् pratyetavyābhyām
प्रत्येतव्यैः pratyetavyaiḥ
Dative प्रत्येतव्याय pratyetavyāya
प्रत्येतव्याभ्याम् pratyetavyābhyām
प्रत्येतव्येभ्यः pratyetavyebhyaḥ
Ablative प्रत्येतव्यात् pratyetavyāt
प्रत्येतव्याभ्याम् pratyetavyābhyām
प्रत्येतव्येभ्यः pratyetavyebhyaḥ
Genitive प्रत्येतव्यस्य pratyetavyasya
प्रत्येतव्ययोः pratyetavyayoḥ
प्रत्येतव्यानाम् pratyetavyānām
Locative प्रत्येतव्ये pratyetavye
प्रत्येतव्ययोः pratyetavyayoḥ
प्रत्येतव्येषु pratyetavyeṣu