| Singular | Dual | Plural |
Nominativo |
प्रत्येतव्यः
pratyetavyaḥ
|
प्रत्येतव्यौ
pratyetavyau
|
प्रत्येतव्याः
pratyetavyāḥ
|
Vocativo |
प्रत्येतव्य
pratyetavya
|
प्रत्येतव्यौ
pratyetavyau
|
प्रत्येतव्याः
pratyetavyāḥ
|
Acusativo |
प्रत्येतव्यम्
pratyetavyam
|
प्रत्येतव्यौ
pratyetavyau
|
प्रत्येतव्यान्
pratyetavyān
|
Instrumental |
प्रत्येतव्येन
pratyetavyena
|
प्रत्येतव्याभ्याम्
pratyetavyābhyām
|
प्रत्येतव्यैः
pratyetavyaiḥ
|
Dativo |
प्रत्येतव्याय
pratyetavyāya
|
प्रत्येतव्याभ्याम्
pratyetavyābhyām
|
प्रत्येतव्येभ्यः
pratyetavyebhyaḥ
|
Ablativo |
प्रत्येतव्यात्
pratyetavyāt
|
प्रत्येतव्याभ्याम्
pratyetavyābhyām
|
प्रत्येतव्येभ्यः
pratyetavyebhyaḥ
|
Genitivo |
प्रत्येतव्यस्य
pratyetavyasya
|
प्रत्येतव्ययोः
pratyetavyayoḥ
|
प्रत्येतव्यानाम्
pratyetavyānām
|
Locativo |
प्रत्येतव्ये
pratyetavye
|
प्रत्येतव्ययोः
pratyetavyayoḥ
|
प्रत्येतव्येषु
pratyetavyeṣu
|