Sanskrit tools

Sanskrit declension


Declension of प्रत्येतृ pratyetṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रत्येता pratyetā
प्रत्येतारौ pratyetārau
प्रत्येतारः pratyetāraḥ
Vocative प्रत्येतः pratyetaḥ
प्रत्येतारौ pratyetārau
प्रत्येतारः pratyetāraḥ
Accusative प्रत्येतारम् pratyetāram
प्रत्येतारौ pratyetārau
प्रत्येतॄन् pratyetṝn
Instrumental प्रत्येत्रा pratyetrā
प्रत्येतृभ्याम् pratyetṛbhyām
प्रत्येतृभिः pratyetṛbhiḥ
Dative प्रत्येत्रे pratyetre
प्रत्येतृभ्याम् pratyetṛbhyām
प्रत्येतृभ्यः pratyetṛbhyaḥ
Ablative प्रत्येतुः pratyetuḥ
प्रत्येतृभ्याम् pratyetṛbhyām
प्रत्येतृभ्यः pratyetṛbhyaḥ
Genitive प्रत्येतुः pratyetuḥ
प्रत्येत्रोः pratyetroḥ
प्रत्येतॄणाम् pratyetṝṇām
Locative प्रत्येतरि pratyetari
प्रत्येत्रोः pratyetroḥ
प्रत्येतृषु pratyetṛṣu