| Singular | Dual | Plural |
Nominativo |
प्रत्येता
pratyetā
|
प्रत्येतारौ
pratyetārau
|
प्रत्येतारः
pratyetāraḥ
|
Vocativo |
प्रत्येतः
pratyetaḥ
|
प्रत्येतारौ
pratyetārau
|
प्रत्येतारः
pratyetāraḥ
|
Acusativo |
प्रत्येतारम्
pratyetāram
|
प्रत्येतारौ
pratyetārau
|
प्रत्येतॄन्
pratyetṝn
|
Instrumental |
प्रत्येत्रा
pratyetrā
|
प्रत्येतृभ्याम्
pratyetṛbhyām
|
प्रत्येतृभिः
pratyetṛbhiḥ
|
Dativo |
प्रत्येत्रे
pratyetre
|
प्रत्येतृभ्याम्
pratyetṛbhyām
|
प्रत्येतृभ्यः
pratyetṛbhyaḥ
|
Ablativo |
प्रत्येतुः
pratyetuḥ
|
प्रत्येतृभ्याम्
pratyetṛbhyām
|
प्रत्येतृभ्यः
pratyetṛbhyaḥ
|
Genitivo |
प्रत्येतुः
pratyetuḥ
|
प्रत्येत्रोः
pratyetroḥ
|
प्रत्येतॄणाम्
pratyetṝṇām
|
Locativo |
प्रत्येतरि
pratyetari
|
प्रत्येत्रोः
pratyetroḥ
|
प्रत्येतृषु
pratyetṛṣu
|