| Singular | Dual | Plural |
Nominative |
प्रत्येत्री
pratyetrī
|
प्रत्येत्र्यौ
pratyetryau
|
प्रत्येत्र्यः
pratyetryaḥ
|
Vocative |
प्रत्येत्रि
pratyetri
|
प्रत्येत्र्यौ
pratyetryau
|
प्रत्येत्र्यः
pratyetryaḥ
|
Accusative |
प्रत्येत्रीम्
pratyetrīm
|
प्रत्येत्र्यौ
pratyetryau
|
प्रत्येत्रीः
pratyetrīḥ
|
Instrumental |
प्रत्येत्र्या
pratyetryā
|
प्रत्येत्रीभ्याम्
pratyetrībhyām
|
प्रत्येत्रीभिः
pratyetrībhiḥ
|
Dative |
प्रत्येत्र्यै
pratyetryai
|
प्रत्येत्रीभ्याम्
pratyetrībhyām
|
प्रत्येत्रीभ्यः
pratyetrībhyaḥ
|
Ablative |
प्रत्येत्र्याः
pratyetryāḥ
|
प्रत्येत्रीभ्याम्
pratyetrībhyām
|
प्रत्येत्रीभ्यः
pratyetrībhyaḥ
|
Genitive |
प्रत्येत्र्याः
pratyetryāḥ
|
प्रत्येत्र्योः
pratyetryoḥ
|
प्रत्येत्रीणाम्
pratyetrīṇām
|
Locative |
प्रत्येत्र्याम्
pratyetryām
|
प्रत्येत्र्योः
pratyetryoḥ
|
प्रत्येत्रीषु
pratyetrīṣu
|