| Singular | Dual | Plural |
Nominative |
प्रतीक्षा
pratīkṣā
|
प्रतीक्षे
pratīkṣe
|
प्रतीक्षाः
pratīkṣāḥ
|
Vocative |
प्रतीक्षे
pratīkṣe
|
प्रतीक्षे
pratīkṣe
|
प्रतीक्षाः
pratīkṣāḥ
|
Accusative |
प्रतीक्षाम्
pratīkṣām
|
प्रतीक्षे
pratīkṣe
|
प्रतीक्षाः
pratīkṣāḥ
|
Instrumental |
प्रतीक्षया
pratīkṣayā
|
प्रतीक्षाभ्याम्
pratīkṣābhyām
|
प्रतीक्षाभिः
pratīkṣābhiḥ
|
Dative |
प्रतीक्षायै
pratīkṣāyai
|
प्रतीक्षाभ्याम्
pratīkṣābhyām
|
प्रतीक्षाभ्यः
pratīkṣābhyaḥ
|
Ablative |
प्रतीक्षायाः
pratīkṣāyāḥ
|
प्रतीक्षाभ्याम्
pratīkṣābhyām
|
प्रतीक्षाभ्यः
pratīkṣābhyaḥ
|
Genitive |
प्रतीक्षायाः
pratīkṣāyāḥ
|
प्रतीक्षयोः
pratīkṣayoḥ
|
प्रतीक्षाणाम्
pratīkṣāṇām
|
Locative |
प्रतीक्षायाम्
pratīkṣāyām
|
प्रतीक्षयोः
pratīkṣayoḥ
|
प्रतीक्षासु
pratīkṣāsu
|