| Singular | Dual | Plural |
Nominativo |
प्रतीक्षा
pratīkṣā
|
प्रतीक्षे
pratīkṣe
|
प्रतीक्षाः
pratīkṣāḥ
|
Vocativo |
प्रतीक्षे
pratīkṣe
|
प्रतीक्षे
pratīkṣe
|
प्रतीक्षाः
pratīkṣāḥ
|
Acusativo |
प्रतीक्षाम्
pratīkṣām
|
प्रतीक्षे
pratīkṣe
|
प्रतीक्षाः
pratīkṣāḥ
|
Instrumental |
प्रतीक्षया
pratīkṣayā
|
प्रतीक्षाभ्याम्
pratīkṣābhyām
|
प्रतीक्षाभिः
pratīkṣābhiḥ
|
Dativo |
प्रतीक्षायै
pratīkṣāyai
|
प्रतीक्षाभ्याम्
pratīkṣābhyām
|
प्रतीक्षाभ्यः
pratīkṣābhyaḥ
|
Ablativo |
प्रतीक्षायाः
pratīkṣāyāḥ
|
प्रतीक्षाभ्याम्
pratīkṣābhyām
|
प्रतीक्षाभ्यः
pratīkṣābhyaḥ
|
Genitivo |
प्रतीक्षायाः
pratīkṣāyāḥ
|
प्रतीक्षयोः
pratīkṣayoḥ
|
प्रतीक्षाणाम्
pratīkṣāṇām
|
Locativo |
प्रतीक्षायाम्
pratīkṣāyām
|
प्रतीक्षयोः
pratīkṣayoḥ
|
प्रतीक्षासु
pratīkṣāsu
|