Sanskrit tools

Sanskrit declension


Declension of प्रतीक्षिता pratīkṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीक्षिता pratīkṣitā
प्रतीक्षिते pratīkṣite
प्रतीक्षिताः pratīkṣitāḥ
Vocative प्रतीक्षिते pratīkṣite
प्रतीक्षिते pratīkṣite
प्रतीक्षिताः pratīkṣitāḥ
Accusative प्रतीक्षिताम् pratīkṣitām
प्रतीक्षिते pratīkṣite
प्रतीक्षिताः pratīkṣitāḥ
Instrumental प्रतीक्षितया pratīkṣitayā
प्रतीक्षिताभ्याम् pratīkṣitābhyām
प्रतीक्षिताभिः pratīkṣitābhiḥ
Dative प्रतीक्षितायै pratīkṣitāyai
प्रतीक्षिताभ्याम् pratīkṣitābhyām
प्रतीक्षिताभ्यः pratīkṣitābhyaḥ
Ablative प्रतीक्षितायाः pratīkṣitāyāḥ
प्रतीक्षिताभ्याम् pratīkṣitābhyām
प्रतीक्षिताभ्यः pratīkṣitābhyaḥ
Genitive प्रतीक्षितायाः pratīkṣitāyāḥ
प्रतीक्षितयोः pratīkṣitayoḥ
प्रतीक्षितानाम् pratīkṣitānām
Locative प्रतीक्षितायाम् pratīkṣitāyām
प्रतीक्षितयोः pratīkṣitayoḥ
प्रतीक्षितासु pratīkṣitāsu