| Singular | Dual | Plural |
| Nominativo |
प्रतीक्षिता
pratīkṣitā
|
प्रतीक्षिते
pratīkṣite
|
प्रतीक्षिताः
pratīkṣitāḥ
|
| Vocativo |
प्रतीक्षिते
pratīkṣite
|
प्रतीक्षिते
pratīkṣite
|
प्रतीक्षिताः
pratīkṣitāḥ
|
| Acusativo |
प्रतीक्षिताम्
pratīkṣitām
|
प्रतीक्षिते
pratīkṣite
|
प्रतीक्षिताः
pratīkṣitāḥ
|
| Instrumental |
प्रतीक्षितया
pratīkṣitayā
|
प्रतीक्षिताभ्याम्
pratīkṣitābhyām
|
प्रतीक्षिताभिः
pratīkṣitābhiḥ
|
| Dativo |
प्रतीक्षितायै
pratīkṣitāyai
|
प्रतीक्षिताभ्याम्
pratīkṣitābhyām
|
प्रतीक्षिताभ्यः
pratīkṣitābhyaḥ
|
| Ablativo |
प्रतीक्षितायाः
pratīkṣitāyāḥ
|
प्रतीक्षिताभ्याम्
pratīkṣitābhyām
|
प्रतीक्षिताभ्यः
pratīkṣitābhyaḥ
|
| Genitivo |
प्रतीक्षितायाः
pratīkṣitāyāḥ
|
प्रतीक्षितयोः
pratīkṣitayoḥ
|
प्रतीक्षितानाम्
pratīkṣitānām
|
| Locativo |
प्रतीक्षितायाम्
pratīkṣitāyām
|
प्रतीक्षितयोः
pratīkṣitayoḥ
|
प्रतीक्षितासु
pratīkṣitāsu
|