Sanskrit tools

Sanskrit declension


Declension of प्रतिक्षिता pratikṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिक्षिता pratikṣitā
प्रतिक्षिते pratikṣite
प्रतिक्षिताः pratikṣitāḥ
Vocative प्रतिक्षिते pratikṣite
प्रतिक्षिते pratikṣite
प्रतिक्षिताः pratikṣitāḥ
Accusative प्रतिक्षिताम् pratikṣitām
प्रतिक्षिते pratikṣite
प्रतिक्षिताः pratikṣitāḥ
Instrumental प्रतिक्षितया pratikṣitayā
प्रतिक्षिताभ्याम् pratikṣitābhyām
प्रतिक्षिताभिः pratikṣitābhiḥ
Dative प्रतिक्षितायै pratikṣitāyai
प्रतिक्षिताभ्याम् pratikṣitābhyām
प्रतिक्षिताभ्यः pratikṣitābhyaḥ
Ablative प्रतिक्षितायाः pratikṣitāyāḥ
प्रतिक्षिताभ्याम् pratikṣitābhyām
प्रतिक्षिताभ्यः pratikṣitābhyaḥ
Genitive प्रतिक्षितायाः pratikṣitāyāḥ
प्रतिक्षितयोः pratikṣitayoḥ
प्रतिक्षितानाम् pratikṣitānām
Locative प्रतिक्षितायाम् pratikṣitāyām
प्रतिक्षितयोः pratikṣitayoḥ
प्रतिक्षितासु pratikṣitāsu