| Singular | Dual | Plural |
| Nominative |
प्रतिक्षिता
pratikṣitā
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षिताः
pratikṣitāḥ
|
| Vocative |
प्रतिक्षिते
pratikṣite
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षिताः
pratikṣitāḥ
|
| Accusative |
प्रतिक्षिताम्
pratikṣitām
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षिताः
pratikṣitāḥ
|
| Instrumental |
प्रतिक्षितया
pratikṣitayā
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षिताभिः
pratikṣitābhiḥ
|
| Dative |
प्रतिक्षितायै
pratikṣitāyai
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षिताभ्यः
pratikṣitābhyaḥ
|
| Ablative |
प्रतिक्षितायाः
pratikṣitāyāḥ
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षिताभ्यः
pratikṣitābhyaḥ
|
| Genitive |
प्रतिक्षितायाः
pratikṣitāyāḥ
|
प्रतिक्षितयोः
pratikṣitayoḥ
|
प्रतिक्षितानाम्
pratikṣitānām
|
| Locative |
प्रतिक्षितायाम्
pratikṣitāyām
|
प्रतिक्षितयोः
pratikṣitayoḥ
|
प्रतिक्षितासु
pratikṣitāsu
|