| Singular | Dual | Plural |
Nominativo |
प्रतिक्षिता
pratikṣitā
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षिताः
pratikṣitāḥ
|
Vocativo |
प्रतिक्षिते
pratikṣite
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षिताः
pratikṣitāḥ
|
Acusativo |
प्रतिक्षिताम्
pratikṣitām
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षिताः
pratikṣitāḥ
|
Instrumental |
प्रतिक्षितया
pratikṣitayā
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षिताभिः
pratikṣitābhiḥ
|
Dativo |
प्रतिक्षितायै
pratikṣitāyai
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षिताभ्यः
pratikṣitābhyaḥ
|
Ablativo |
प्रतिक्षितायाः
pratikṣitāyāḥ
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षिताभ्यः
pratikṣitābhyaḥ
|
Genitivo |
प्रतिक्षितायाः
pratikṣitāyāḥ
|
प्रतिक्षितयोः
pratikṣitayoḥ
|
प्रतिक्षितानाम्
pratikṣitānām
|
Locativo |
प्रतिक्षितायाम्
pratikṣitāyām
|
प्रतिक्षितयोः
pratikṣitayoḥ
|
प्रतिक्षितासु
pratikṣitāsu
|