| Singular | Dual | Plural |
| Nominative |
प्रतिक्षितम्
pratikṣitam
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षितानि
pratikṣitāni
|
| Vocative |
प्रतिक्षित
pratikṣita
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षितानि
pratikṣitāni
|
| Accusative |
प्रतिक्षितम्
pratikṣitam
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षितानि
pratikṣitāni
|
| Instrumental |
प्रतिक्षितेन
pratikṣitena
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षितैः
pratikṣitaiḥ
|
| Dative |
प्रतिक्षिताय
pratikṣitāya
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षितेभ्यः
pratikṣitebhyaḥ
|
| Ablative |
प्रतिक्षितात्
pratikṣitāt
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षितेभ्यः
pratikṣitebhyaḥ
|
| Genitive |
प्रतिक्षितस्य
pratikṣitasya
|
प्रतिक्षितयोः
pratikṣitayoḥ
|
प्रतिक्षितानाम्
pratikṣitānām
|
| Locative |
प्रतिक्षिते
pratikṣite
|
प्रतिक्षितयोः
pratikṣitayoḥ
|
प्रतिक्षितेषु
pratikṣiteṣu
|