Sanskrit tools

Sanskrit declension


Declension of प्रतिक्षित pratikṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिक्षितम् pratikṣitam
प्रतिक्षिते pratikṣite
प्रतिक्षितानि pratikṣitāni
Vocative प्रतिक्षित pratikṣita
प्रतिक्षिते pratikṣite
प्रतिक्षितानि pratikṣitāni
Accusative प्रतिक्षितम् pratikṣitam
प्रतिक्षिते pratikṣite
प्रतिक्षितानि pratikṣitāni
Instrumental प्रतिक्षितेन pratikṣitena
प्रतिक्षिताभ्याम् pratikṣitābhyām
प्रतिक्षितैः pratikṣitaiḥ
Dative प्रतिक्षिताय pratikṣitāya
प्रतिक्षिताभ्याम् pratikṣitābhyām
प्रतिक्षितेभ्यः pratikṣitebhyaḥ
Ablative प्रतिक्षितात् pratikṣitāt
प्रतिक्षिताभ्याम् pratikṣitābhyām
प्रतिक्षितेभ्यः pratikṣitebhyaḥ
Genitive प्रतिक्षितस्य pratikṣitasya
प्रतिक्षितयोः pratikṣitayoḥ
प्रतिक्षितानाम् pratikṣitānām
Locative प्रतिक्षिते pratikṣite
प्रतिक्षितयोः pratikṣitayoḥ
प्रतिक्षितेषु pratikṣiteṣu