| Singular | Dual | Plural |
Nominativo |
प्रतिक्षितम्
pratikṣitam
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षितानि
pratikṣitāni
|
Vocativo |
प्रतिक्षित
pratikṣita
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षितानि
pratikṣitāni
|
Acusativo |
प्रतिक्षितम्
pratikṣitam
|
प्रतिक्षिते
pratikṣite
|
प्रतिक्षितानि
pratikṣitāni
|
Instrumental |
प्रतिक्षितेन
pratikṣitena
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षितैः
pratikṣitaiḥ
|
Dativo |
प्रतिक्षिताय
pratikṣitāya
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षितेभ्यः
pratikṣitebhyaḥ
|
Ablativo |
प्रतिक्षितात्
pratikṣitāt
|
प्रतिक्षिताभ्याम्
pratikṣitābhyām
|
प्रतिक्षितेभ्यः
pratikṣitebhyaḥ
|
Genitivo |
प्रतिक्षितस्य
pratikṣitasya
|
प्रतिक्षितयोः
pratikṣitayoḥ
|
प्रतिक्षितानाम्
pratikṣitānām
|
Locativo |
प्रतिक्षिते
pratikṣite
|
प्रतिक्षितयोः
pratikṣitayoḥ
|
प्रतिक्षितेषु
pratikṣiteṣu
|