| Singular | Dual | Plural |
| Nominative |
प्रतीक्षी
pratīkṣī
|
प्रतीक्षिणौ
pratīkṣiṇau
|
प्रतीक्षिणः
pratīkṣiṇaḥ
|
| Vocative |
प्रतीक्षिन्
pratīkṣin
|
प्रतीक्षिणौ
pratīkṣiṇau
|
प्रतीक्षिणः
pratīkṣiṇaḥ
|
| Accusative |
प्रतीक्षिणम्
pratīkṣiṇam
|
प्रतीक्षिणौ
pratīkṣiṇau
|
प्रतीक्षिणः
pratīkṣiṇaḥ
|
| Instrumental |
प्रतीक्षिणा
pratīkṣiṇā
|
प्रतीक्षिभ्याम्
pratīkṣibhyām
|
प्रतीक्षिभिः
pratīkṣibhiḥ
|
| Dative |
प्रतीक्षिणे
pratīkṣiṇe
|
प्रतीक्षिभ्याम्
pratīkṣibhyām
|
प्रतीक्षिभ्यः
pratīkṣibhyaḥ
|
| Ablative |
प्रतीक्षिणः
pratīkṣiṇaḥ
|
प्रतीक्षिभ्याम्
pratīkṣibhyām
|
प्रतीक्षिभ्यः
pratīkṣibhyaḥ
|
| Genitive |
प्रतीक्षिणः
pratīkṣiṇaḥ
|
प्रतीक्षिणोः
pratīkṣiṇoḥ
|
प्रतीक्षिणम्
pratīkṣiṇam
|
| Locative |
प्रतीक्षिणि
pratīkṣiṇi
|
प्रतीक्षिणोः
pratīkṣiṇoḥ
|
प्रतीक्षिषु
pratīkṣiṣu
|