| Singular | Dual | Plural |
| Nominativo |
प्रतीक्षी
pratīkṣī
|
प्रतीक्षिणौ
pratīkṣiṇau
|
प्रतीक्षिणः
pratīkṣiṇaḥ
|
| Vocativo |
प्रतीक्षिन्
pratīkṣin
|
प्रतीक्षिणौ
pratīkṣiṇau
|
प्रतीक्षिणः
pratīkṣiṇaḥ
|
| Acusativo |
प्रतीक्षिणम्
pratīkṣiṇam
|
प्रतीक्षिणौ
pratīkṣiṇau
|
प्रतीक्षिणः
pratīkṣiṇaḥ
|
| Instrumental |
प्रतीक्षिणा
pratīkṣiṇā
|
प्रतीक्षिभ्याम्
pratīkṣibhyām
|
प्रतीक्षिभिः
pratīkṣibhiḥ
|
| Dativo |
प्रतीक्षिणे
pratīkṣiṇe
|
प्रतीक्षिभ्याम्
pratīkṣibhyām
|
प्रतीक्षिभ्यः
pratīkṣibhyaḥ
|
| Ablativo |
प्रतीक्षिणः
pratīkṣiṇaḥ
|
प्रतीक्षिभ्याम्
pratīkṣibhyām
|
प्रतीक्षिभ्यः
pratīkṣibhyaḥ
|
| Genitivo |
प्रतीक्षिणः
pratīkṣiṇaḥ
|
प्रतीक्षिणोः
pratīkṣiṇoḥ
|
प्रतीक्षिणम्
pratīkṣiṇam
|
| Locativo |
प्रतीक्षिणि
pratīkṣiṇi
|
प्रतीक्षिणोः
pratīkṣiṇoḥ
|
प्रतीक्षिषु
pratīkṣiṣu
|