| Singular | Dual | Plural |
| Nominative |
प्रतीक्षिणी
pratīkṣiṇī
|
प्रतीक्षिण्यौ
pratīkṣiṇyau
|
प्रतीक्षिण्यः
pratīkṣiṇyaḥ
|
| Vocative |
प्रतीक्षिणि
pratīkṣiṇi
|
प्रतीक्षिण्यौ
pratīkṣiṇyau
|
प्रतीक्षिण्यः
pratīkṣiṇyaḥ
|
| Accusative |
प्रतीक्षिणीम्
pratīkṣiṇīm
|
प्रतीक्षिण्यौ
pratīkṣiṇyau
|
प्रतीक्षिणीः
pratīkṣiṇīḥ
|
| Instrumental |
प्रतीक्षिण्या
pratīkṣiṇyā
|
प्रतीक्षिणीभ्याम्
pratīkṣiṇībhyām
|
प्रतीक्षिणीभिः
pratīkṣiṇībhiḥ
|
| Dative |
प्रतीक्षिण्यै
pratīkṣiṇyai
|
प्रतीक्षिणीभ्याम्
pratīkṣiṇībhyām
|
प्रतीक्षिणीभ्यः
pratīkṣiṇībhyaḥ
|
| Ablative |
प्रतीक्षिण्याः
pratīkṣiṇyāḥ
|
प्रतीक्षिणीभ्याम्
pratīkṣiṇībhyām
|
प्रतीक्षिणीभ्यः
pratīkṣiṇībhyaḥ
|
| Genitive |
प्रतीक्षिण्याः
pratīkṣiṇyāḥ
|
प्रतीक्षिण्योः
pratīkṣiṇyoḥ
|
प्रतीक्षिणीनाम्
pratīkṣiṇīnām
|
| Locative |
प्रतीक्षिण्याम्
pratīkṣiṇyām
|
प्रतीक्षिण्योः
pratīkṣiṇyoḥ
|
प्रतीक्षिणीषु
pratīkṣiṇīṣu
|