| Singular | Dual | Plural |
| Nominative |
प्रतीन्धकः
pratīndhakaḥ
|
प्रतीन्धकौ
pratīndhakau
|
प्रतीन्धकाः
pratīndhakāḥ
|
| Vocative |
प्रतीन्धक
pratīndhaka
|
प्रतीन्धकौ
pratīndhakau
|
प्रतीन्धकाः
pratīndhakāḥ
|
| Accusative |
प्रतीन्धकम्
pratīndhakam
|
प्रतीन्धकौ
pratīndhakau
|
प्रतीन्धकान्
pratīndhakān
|
| Instrumental |
प्रतीन्धकेन
pratīndhakena
|
प्रतीन्धकाभ्याम्
pratīndhakābhyām
|
प्रतीन्धकैः
pratīndhakaiḥ
|
| Dative |
प्रतीन्धकाय
pratīndhakāya
|
प्रतीन्धकाभ्याम्
pratīndhakābhyām
|
प्रतीन्धकेभ्यः
pratīndhakebhyaḥ
|
| Ablative |
प्रतीन्धकात्
pratīndhakāt
|
प्रतीन्धकाभ्याम्
pratīndhakābhyām
|
प्रतीन्धकेभ्यः
pratīndhakebhyaḥ
|
| Genitive |
प्रतीन्धकस्य
pratīndhakasya
|
प्रतीन्धकयोः
pratīndhakayoḥ
|
प्रतीन्धकानाम्
pratīndhakānām
|
| Locative |
प्रतीन्धके
pratīndhake
|
प्रतीन्धकयोः
pratīndhakayoḥ
|
प्रतीन्धकेषु
pratīndhakeṣu
|