Sanskrit tools

Sanskrit declension


Declension of प्रतीन्धक pratīndhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीन्धकः pratīndhakaḥ
प्रतीन्धकौ pratīndhakau
प्रतीन्धकाः pratīndhakāḥ
Vocative प्रतीन्धक pratīndhaka
प्रतीन्धकौ pratīndhakau
प्रतीन्धकाः pratīndhakāḥ
Accusative प्रतीन्धकम् pratīndhakam
प्रतीन्धकौ pratīndhakau
प्रतीन्धकान् pratīndhakān
Instrumental प्रतीन्धकेन pratīndhakena
प्रतीन्धकाभ्याम् pratīndhakābhyām
प्रतीन्धकैः pratīndhakaiḥ
Dative प्रतीन्धकाय pratīndhakāya
प्रतीन्धकाभ्याम् pratīndhakābhyām
प्रतीन्धकेभ्यः pratīndhakebhyaḥ
Ablative प्रतीन्धकात् pratīndhakāt
प्रतीन्धकाभ्याम् pratīndhakābhyām
प्रतीन्धकेभ्यः pratīndhakebhyaḥ
Genitive प्रतीन्धकस्य pratīndhakasya
प्रतीन्धकयोः pratīndhakayoḥ
प्रतीन्धकानाम् pratīndhakānām
Locative प्रतीन्धके pratīndhake
प्रतीन्धकयोः pratīndhakayoḥ
प्रतीन्धकेषु pratīndhakeṣu