| Singular | Dual | Plural |
Nominativo |
प्रतीन्धकः
pratīndhakaḥ
|
प्रतीन्धकौ
pratīndhakau
|
प्रतीन्धकाः
pratīndhakāḥ
|
Vocativo |
प्रतीन्धक
pratīndhaka
|
प्रतीन्धकौ
pratīndhakau
|
प्रतीन्धकाः
pratīndhakāḥ
|
Acusativo |
प्रतीन्धकम्
pratīndhakam
|
प्रतीन्धकौ
pratīndhakau
|
प्रतीन्धकान्
pratīndhakān
|
Instrumental |
प्रतीन्धकेन
pratīndhakena
|
प्रतीन्धकाभ्याम्
pratīndhakābhyām
|
प्रतीन्धकैः
pratīndhakaiḥ
|
Dativo |
प्रतीन्धकाय
pratīndhakāya
|
प्रतीन्धकाभ्याम्
pratīndhakābhyām
|
प्रतीन्धकेभ्यः
pratīndhakebhyaḥ
|
Ablativo |
प्रतीन्धकात्
pratīndhakāt
|
प्रतीन्धकाभ्याम्
pratīndhakābhyām
|
प्रतीन्धकेभ्यः
pratīndhakebhyaḥ
|
Genitivo |
प्रतीन्धकस्य
pratīndhakasya
|
प्रतीन्धकयोः
pratīndhakayoḥ
|
प्रतीन्धकानाम्
pratīndhakānām
|
Locativo |
प्रतीन्धके
pratīndhake
|
प्रतीन्धकयोः
pratīndhakayoḥ
|
प्रतीन्धकेषु
pratīndhakeṣu
|