| Singular | Dual | Plural |
Nominative |
प्रतीपदर्शिनी
pratīpadarśinī
|
प्रतीपदर्शिन्यौ
pratīpadarśinyau
|
प्रतीपदर्शिन्यः
pratīpadarśinyaḥ
|
Vocative |
प्रतीपदर्शिनि
pratīpadarśini
|
प्रतीपदर्शिन्यौ
pratīpadarśinyau
|
प्रतीपदर्शिन्यः
pratīpadarśinyaḥ
|
Accusative |
प्रतीपदर्शिनीम्
pratīpadarśinīm
|
प्रतीपदर्शिन्यौ
pratīpadarśinyau
|
प्रतीपदर्शिनीः
pratīpadarśinīḥ
|
Instrumental |
प्रतीपदर्शिन्या
pratīpadarśinyā
|
प्रतीपदर्शिनीभ्याम्
pratīpadarśinībhyām
|
प्रतीपदर्शिनीभिः
pratīpadarśinībhiḥ
|
Dative |
प्रतीपदर्शिन्यै
pratīpadarśinyai
|
प्रतीपदर्शिनीभ्याम्
pratīpadarśinībhyām
|
प्रतीपदर्शिनीभ्यः
pratīpadarśinībhyaḥ
|
Ablative |
प्रतीपदर्शिन्याः
pratīpadarśinyāḥ
|
प्रतीपदर्शिनीभ्याम्
pratīpadarśinībhyām
|
प्रतीपदर्शिनीभ्यः
pratīpadarśinībhyaḥ
|
Genitive |
प्रतीपदर्शिन्याः
pratīpadarśinyāḥ
|
प्रतीपदर्शिन्योः
pratīpadarśinyoḥ
|
प्रतीपदर्शिनीनाम्
pratīpadarśinīnām
|
Locative |
प्रतीपदर्शिन्याम्
pratīpadarśinyām
|
प्रतीपदर्शिन्योः
pratīpadarśinyoḥ
|
प्रतीपदर्शिनीषु
pratīpadarśinīṣu
|