| Singular | Dual | Plural |
| Nominative |
प्रतीपका
pratīpakā
|
प्रतीपके
pratīpake
|
प्रतीपकाः
pratīpakāḥ
|
| Vocative |
प्रतीपके
pratīpake
|
प्रतीपके
pratīpake
|
प्रतीपकाः
pratīpakāḥ
|
| Accusative |
प्रतीपकाम्
pratīpakām
|
प्रतीपके
pratīpake
|
प्रतीपकाः
pratīpakāḥ
|
| Instrumental |
प्रतीपकया
pratīpakayā
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकाभिः
pratīpakābhiḥ
|
| Dative |
प्रतीपकायै
pratīpakāyai
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकाभ्यः
pratīpakābhyaḥ
|
| Ablative |
प्रतीपकायाः
pratīpakāyāḥ
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकाभ्यः
pratīpakābhyaḥ
|
| Genitive |
प्रतीपकायाः
pratīpakāyāḥ
|
प्रतीपकयोः
pratīpakayoḥ
|
प्रतीपकानाम्
pratīpakānām
|
| Locative |
प्रतीपकायाम्
pratīpakāyām
|
प्रतीपकयोः
pratīpakayoḥ
|
प्रतीपकासु
pratīpakāsu
|