| Singular | Dual | Plural |
Nominativo |
प्रतीपका
pratīpakā
|
प्रतीपके
pratīpake
|
प्रतीपकाः
pratīpakāḥ
|
Vocativo |
प्रतीपके
pratīpake
|
प्रतीपके
pratīpake
|
प्रतीपकाः
pratīpakāḥ
|
Acusativo |
प्रतीपकाम्
pratīpakām
|
प्रतीपके
pratīpake
|
प्रतीपकाः
pratīpakāḥ
|
Instrumental |
प्रतीपकया
pratīpakayā
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकाभिः
pratīpakābhiḥ
|
Dativo |
प्रतीपकायै
pratīpakāyai
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकाभ्यः
pratīpakābhyaḥ
|
Ablativo |
प्रतीपकायाः
pratīpakāyāḥ
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकाभ्यः
pratīpakābhyaḥ
|
Genitivo |
प्रतीपकायाः
pratīpakāyāḥ
|
प्रतीपकयोः
pratīpakayoḥ
|
प्रतीपकानाम्
pratīpakānām
|
Locativo |
प्रतीपकायाम्
pratīpakāyām
|
प्रतीपकयोः
pratīpakayoḥ
|
प्रतीपकासु
pratīpakāsu
|