| Singular | Dual | Plural |
Nominative |
प्रतीपकम्
pratīpakam
|
प्रतीपके
pratīpake
|
प्रतीपकानि
pratīpakāni
|
Vocative |
प्रतीपक
pratīpaka
|
प्रतीपके
pratīpake
|
प्रतीपकानि
pratīpakāni
|
Accusative |
प्रतीपकम्
pratīpakam
|
प्रतीपके
pratīpake
|
प्रतीपकानि
pratīpakāni
|
Instrumental |
प्रतीपकेन
pratīpakena
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकैः
pratīpakaiḥ
|
Dative |
प्रतीपकाय
pratīpakāya
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकेभ्यः
pratīpakebhyaḥ
|
Ablative |
प्रतीपकात्
pratīpakāt
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकेभ्यः
pratīpakebhyaḥ
|
Genitive |
प्रतीपकस्य
pratīpakasya
|
प्रतीपकयोः
pratīpakayoḥ
|
प्रतीपकानाम्
pratīpakānām
|
Locative |
प्रतीपके
pratīpake
|
प्रतीपकयोः
pratīpakayoḥ
|
प्रतीपकेषु
pratīpakeṣu
|