| Singular | Dual | Plural |
| Nominativo |
प्रतीपकम्
pratīpakam
|
प्रतीपके
pratīpake
|
प्रतीपकानि
pratīpakāni
|
| Vocativo |
प्रतीपक
pratīpaka
|
प्रतीपके
pratīpake
|
प्रतीपकानि
pratīpakāni
|
| Acusativo |
प्रतीपकम्
pratīpakam
|
प्रतीपके
pratīpake
|
प्रतीपकानि
pratīpakāni
|
| Instrumental |
प्रतीपकेन
pratīpakena
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकैः
pratīpakaiḥ
|
| Dativo |
प्रतीपकाय
pratīpakāya
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकेभ्यः
pratīpakebhyaḥ
|
| Ablativo |
प्रतीपकात्
pratīpakāt
|
प्रतीपकाभ्याम्
pratīpakābhyām
|
प्रतीपकेभ्यः
pratīpakebhyaḥ
|
| Genitivo |
प्रतीपकस्य
pratīpakasya
|
प्रतीपकयोः
pratīpakayoḥ
|
प्रतीपकानाम्
pratīpakānām
|
| Locativo |
प्रतीपके
pratīpake
|
प्रतीपकयोः
pratīpakayoḥ
|
प्रतीपकेषु
pratīpakeṣu
|