| Singular | Dual | Plural |
| Nominative |
प्रतीपिनी
pratīpinī
|
प्रतीपिन्यौ
pratīpinyau
|
प्रतीपिन्यः
pratīpinyaḥ
|
| Vocative |
प्रतीपिनि
pratīpini
|
प्रतीपिन्यौ
pratīpinyau
|
प्रतीपिन्यः
pratīpinyaḥ
|
| Accusative |
प्रतीपिनीम्
pratīpinīm
|
प्रतीपिन्यौ
pratīpinyau
|
प्रतीपिनीः
pratīpinīḥ
|
| Instrumental |
प्रतीपिन्या
pratīpinyā
|
प्रतीपिनीभ्याम्
pratīpinībhyām
|
प्रतीपिनीभिः
pratīpinībhiḥ
|
| Dative |
प्रतीपिन्यै
pratīpinyai
|
प्रतीपिनीभ्याम्
pratīpinībhyām
|
प्रतीपिनीभ्यः
pratīpinībhyaḥ
|
| Ablative |
प्रतीपिन्याः
pratīpinyāḥ
|
प्रतीपिनीभ्याम्
pratīpinībhyām
|
प्रतीपिनीभ्यः
pratīpinībhyaḥ
|
| Genitive |
प्रतीपिन्याः
pratīpinyāḥ
|
प्रतीपिन्योः
pratīpinyoḥ
|
प्रतीपिनीनाम्
pratīpinīnām
|
| Locative |
प्रतीपिन्याम्
pratīpinyām
|
प्रतीपिन्योः
pratīpinyoḥ
|
प्रतीपिनीषु
pratīpinīṣu
|