Sanskrit tools

Sanskrit declension


Declension of प्रतीच्छक pratīcchaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतीच्छकः pratīcchakaḥ
प्रतीच्छकौ pratīcchakau
प्रतीच्छकाः pratīcchakāḥ
Vocative प्रतीच्छक pratīcchaka
प्रतीच्छकौ pratīcchakau
प्रतीच्छकाः pratīcchakāḥ
Accusative प्रतीच्छकम् pratīcchakam
प्रतीच्छकौ pratīcchakau
प्रतीच्छकान् pratīcchakān
Instrumental प्रतीच्छकेन pratīcchakena
प्रतीच्छकाभ्याम् pratīcchakābhyām
प्रतीच्छकैः pratīcchakaiḥ
Dative प्रतीच्छकाय pratīcchakāya
प्रतीच्छकाभ्याम् pratīcchakābhyām
प्रतीच्छकेभ्यः pratīcchakebhyaḥ
Ablative प्रतीच्छकात् pratīcchakāt
प्रतीच्छकाभ्याम् pratīcchakābhyām
प्रतीच्छकेभ्यः pratīcchakebhyaḥ
Genitive प्रतीच्छकस्य pratīcchakasya
प्रतीच्छकयोः pratīcchakayoḥ
प्रतीच्छकानाम् pratīcchakānām
Locative प्रतीच्छके pratīcchake
प्रतीच्छकयोः pratīcchakayoḥ
प्रतीच्छकेषु pratīcchakeṣu