| Singular | Dual | Plural |
| Nominative |
प्रतीच्छकः
pratīcchakaḥ
|
प्रतीच्छकौ
pratīcchakau
|
प्रतीच्छकाः
pratīcchakāḥ
|
| Vocative |
प्रतीच्छक
pratīcchaka
|
प्रतीच्छकौ
pratīcchakau
|
प्रतीच्छकाः
pratīcchakāḥ
|
| Accusative |
प्रतीच्छकम्
pratīcchakam
|
प्रतीच्छकौ
pratīcchakau
|
प्रतीच्छकान्
pratīcchakān
|
| Instrumental |
प्रतीच्छकेन
pratīcchakena
|
प्रतीच्छकाभ्याम्
pratīcchakābhyām
|
प्रतीच्छकैः
pratīcchakaiḥ
|
| Dative |
प्रतीच्छकाय
pratīcchakāya
|
प्रतीच्छकाभ्याम्
pratīcchakābhyām
|
प्रतीच्छकेभ्यः
pratīcchakebhyaḥ
|
| Ablative |
प्रतीच्छकात्
pratīcchakāt
|
प्रतीच्छकाभ्याम्
pratīcchakābhyām
|
प्रतीच्छकेभ्यः
pratīcchakebhyaḥ
|
| Genitive |
प्रतीच्छकस्य
pratīcchakasya
|
प्रतीच्छकयोः
pratīcchakayoḥ
|
प्रतीच्छकानाम्
pratīcchakānām
|
| Locative |
प्रतीच्छके
pratīcchake
|
प्रतीच्छकयोः
pratīcchakayoḥ
|
प्रतीच्छकेषु
pratīcchakeṣu
|