| Singular | Dual | Plural |
Nominativo |
प्रतीच्छकः
pratīcchakaḥ
|
प्रतीच्छकौ
pratīcchakau
|
प्रतीच्छकाः
pratīcchakāḥ
|
Vocativo |
प्रतीच्छक
pratīcchaka
|
प्रतीच्छकौ
pratīcchakau
|
प्रतीच्छकाः
pratīcchakāḥ
|
Acusativo |
प्रतीच्छकम्
pratīcchakam
|
प्रतीच्छकौ
pratīcchakau
|
प्रतीच्छकान्
pratīcchakān
|
Instrumental |
प्रतीच्छकेन
pratīcchakena
|
प्रतीच्छकाभ्याम्
pratīcchakābhyām
|
प्रतीच्छकैः
pratīcchakaiḥ
|
Dativo |
प्रतीच्छकाय
pratīcchakāya
|
प्रतीच्छकाभ्याम्
pratīcchakābhyām
|
प्रतीच्छकेभ्यः
pratīcchakebhyaḥ
|
Ablativo |
प्रतीच्छकात्
pratīcchakāt
|
प्रतीच्छकाभ्याम्
pratīcchakābhyām
|
प्रतीच्छकेभ्यः
pratīcchakebhyaḥ
|
Genitivo |
प्रतीच्छकस्य
pratīcchakasya
|
प्रतीच्छकयोः
pratīcchakayoḥ
|
प्रतीच्छकानाम्
pratīcchakānām
|
Locativo |
प्रतीच्छके
pratīcchake
|
प्रतीच्छकयोः
pratīcchakayoḥ
|
प्रतीच्छकेषु
pratīcchakeṣu
|