Sanskrit tools

Sanskrit declension


Declension of प्रतुद् pratud, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative प्रतुत् pratut
प्रतुदौ pratudau
प्रतुदः pratudaḥ
Vocative प्रतुत् pratut
प्रतुदौ pratudau
प्रतुदः pratudaḥ
Accusative प्रतुदम् pratudam
प्रतुदौ pratudau
प्रतुदः pratudaḥ
Instrumental प्रतुदा pratudā
प्रतुद्भ्याम् pratudbhyām
प्रतुद्भिः pratudbhiḥ
Dative प्रतुदे pratude
प्रतुद्भ्याम् pratudbhyām
प्रतुद्भ्यः pratudbhyaḥ
Ablative प्रतुदः pratudaḥ
प्रतुद्भ्याम् pratudbhyām
प्रतुद्भ्यः pratudbhyaḥ
Genitive प्रतुदः pratudaḥ
प्रतुदोः pratudoḥ
प्रतुदाम् pratudām
Locative प्रतुदि pratudi
प्रतुदोः pratudoḥ
प्रतुत्सु pratutsu