Singular | Dual | Plural | |
Nominativo |
प्रतुत्
pratut |
प्रतुदौ
pratudau |
प्रतुदः
pratudaḥ |
Vocativo |
प्रतुत्
pratut |
प्रतुदौ
pratudau |
प्रतुदः
pratudaḥ |
Acusativo |
प्रतुदम्
pratudam |
प्रतुदौ
pratudau |
प्रतुदः
pratudaḥ |
Instrumental |
प्रतुदा
pratudā |
प्रतुद्भ्याम्
pratudbhyām |
प्रतुद्भिः
pratudbhiḥ |
Dativo |
प्रतुदे
pratude |
प्रतुद्भ्याम्
pratudbhyām |
प्रतुद्भ्यः
pratudbhyaḥ |
Ablativo |
प्रतुदः
pratudaḥ |
प्रतुद्भ्याम्
pratudbhyām |
प्रतुद्भ्यः
pratudbhyaḥ |
Genitivo |
प्रतुदः
pratudaḥ |
प्रतुदोः
pratudoḥ |
प्रतुदाम्
pratudām |
Locativo |
प्रतुदि
pratudi |
प्रतुदोः
pratudoḥ |
प्रतुत्सु
pratutsu |