Sanskrit tools

Sanskrit declension


Declension of प्रतुष्टि pratuṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतुष्टिः pratuṣṭiḥ
प्रतुष्टी pratuṣṭī
प्रतुष्टयः pratuṣṭayaḥ
Vocative प्रतुष्टे pratuṣṭe
प्रतुष्टी pratuṣṭī
प्रतुष्टयः pratuṣṭayaḥ
Accusative प्रतुष्टिम् pratuṣṭim
प्रतुष्टी pratuṣṭī
प्रतुष्टीः pratuṣṭīḥ
Instrumental प्रतुष्ट्या pratuṣṭyā
प्रतुष्टिभ्याम् pratuṣṭibhyām
प्रतुष्टिभिः pratuṣṭibhiḥ
Dative प्रतुष्टये pratuṣṭaye
प्रतुष्ट्यै pratuṣṭyai
प्रतुष्टिभ्याम् pratuṣṭibhyām
प्रतुष्टिभ्यः pratuṣṭibhyaḥ
Ablative प्रतुष्टेः pratuṣṭeḥ
प्रतुष्ट्याः pratuṣṭyāḥ
प्रतुष्टिभ्याम् pratuṣṭibhyām
प्रतुष्टिभ्यः pratuṣṭibhyaḥ
Genitive प्रतुष्टेः pratuṣṭeḥ
प्रतुष्ट्याः pratuṣṭyāḥ
प्रतुष्ट्योः pratuṣṭyoḥ
प्रतुष्टीनाम् pratuṣṭīnām
Locative प्रतुष्टौ pratuṣṭau
प्रतुष्ट्याम् pratuṣṭyām
प्रतुष्ट्योः pratuṣṭyoḥ
प्रतुष्टिषु pratuṣṭiṣu