| Singular | Dual | Plural | |
| Nominativo |
प्रतुष्टिः
pratuṣṭiḥ |
प्रतुष्टी
pratuṣṭī |
प्रतुष्टयः
pratuṣṭayaḥ |
| Vocativo |
प्रतुष्टे
pratuṣṭe |
प्रतुष्टी
pratuṣṭī |
प्रतुष्टयः
pratuṣṭayaḥ |
| Acusativo |
प्रतुष्टिम्
pratuṣṭim |
प्रतुष्टी
pratuṣṭī |
प्रतुष्टीः
pratuṣṭīḥ |
| Instrumental |
प्रतुष्ट्या
pratuṣṭyā |
प्रतुष्टिभ्याम्
pratuṣṭibhyām |
प्रतुष्टिभिः
pratuṣṭibhiḥ |
| Dativo |
प्रतुष्टये
pratuṣṭaye प्रतुष्ट्यै pratuṣṭyai |
प्रतुष्टिभ्याम्
pratuṣṭibhyām |
प्रतुष्टिभ्यः
pratuṣṭibhyaḥ |
| Ablativo |
प्रतुष्टेः
pratuṣṭeḥ प्रतुष्ट्याः pratuṣṭyāḥ |
प्रतुष्टिभ्याम्
pratuṣṭibhyām |
प्रतुष्टिभ्यः
pratuṣṭibhyaḥ |
| Genitivo |
प्रतुष्टेः
pratuṣṭeḥ प्रतुष्ट्याः pratuṣṭyāḥ |
प्रतुष्ट्योः
pratuṣṭyoḥ |
प्रतुष्टीनाम्
pratuṣṭīnām |
| Locativo |
प्रतुष्टौ
pratuṣṭau प्रतुष्ट्याम् pratuṣṭyām |
प्रतुष्ट्योः
pratuṣṭyoḥ |
प्रतुष्टिषु
pratuṣṭiṣu |