Sanskrit tools

Sanskrit declension


Declension of प्रतूणी pratūṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रतूणी pratūṇī
प्रतूण्यौ pratūṇyau
प्रतूण्यः pratūṇyaḥ
Vocative प्रतूणि pratūṇi
प्रतूण्यौ pratūṇyau
प्रतूण्यः pratūṇyaḥ
Accusative प्रतूणीम् pratūṇīm
प्रतूण्यौ pratūṇyau
प्रतूणीः pratūṇīḥ
Instrumental प्रतूण्या pratūṇyā
प्रतूणीभ्याम् pratūṇībhyām
प्रतूणीभिः pratūṇībhiḥ
Dative प्रतूण्यै pratūṇyai
प्रतूणीभ्याम् pratūṇībhyām
प्रतूणीभ्यः pratūṇībhyaḥ
Ablative प्रतूण्याः pratūṇyāḥ
प्रतूणीभ्याम् pratūṇībhyām
प्रतूणीभ्यः pratūṇībhyaḥ
Genitive प्रतूण्याः pratūṇyāḥ
प्रतूण्योः pratūṇyoḥ
प्रतूणीनाम् pratūṇīnām
Locative प्रतूण्याम् pratūṇyām
प्रतूण्योः pratūṇyoḥ
प्रतूणीषु pratūṇīṣu