| Singular | Dual | Plural | |
| Nominative |
प्रतूणी
pratūṇī |
प्रतूण्यौ
pratūṇyau |
प्रतूण्यः
pratūṇyaḥ |
| Vocative |
प्रतूणि
pratūṇi |
प्रतूण्यौ
pratūṇyau |
प्रतूण्यः
pratūṇyaḥ |
| Accusative |
प्रतूणीम्
pratūṇīm |
प्रतूण्यौ
pratūṇyau |
प्रतूणीः
pratūṇīḥ |
| Instrumental |
प्रतूण्या
pratūṇyā |
प्रतूणीभ्याम्
pratūṇībhyām |
प्रतूणीभिः
pratūṇībhiḥ |
| Dative |
प्रतूण्यै
pratūṇyai |
प्रतूणीभ्याम्
pratūṇībhyām |
प्रतूणीभ्यः
pratūṇībhyaḥ |
| Ablative |
प्रतूण्याः
pratūṇyāḥ |
प्रतूणीभ्याम्
pratūṇībhyām |
प्रतूणीभ्यः
pratūṇībhyaḥ |
| Genitive |
प्रतूण्याः
pratūṇyāḥ |
प्रतूण्योः
pratūṇyoḥ |
प्रतूणीनाम्
pratūṇīnām |
| Locative |
प्रतूण्याम्
pratūṇyām |
प्रतूण्योः
pratūṇyoḥ |
प्रतूणीषु
pratūṇīṣu |