Sanskrit tools

Sanskrit declension


Declension of प्रतर्दना pratardanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतर्दना pratardanā
प्रतर्दने pratardane
प्रतर्दनाः pratardanāḥ
Vocative प्रतर्दने pratardane
प्रतर्दने pratardane
प्रतर्दनाः pratardanāḥ
Accusative प्रतर्दनाम् pratardanām
प्रतर्दने pratardane
प्रतर्दनाः pratardanāḥ
Instrumental प्रतर्दनया pratardanayā
प्रतर्दनाभ्याम् pratardanābhyām
प्रतर्दनाभिः pratardanābhiḥ
Dative प्रतर्दनायै pratardanāyai
प्रतर्दनाभ्याम् pratardanābhyām
प्रतर्दनाभ्यः pratardanābhyaḥ
Ablative प्रतर्दनायाः pratardanāyāḥ
प्रतर्दनाभ्याम् pratardanābhyām
प्रतर्दनाभ्यः pratardanābhyaḥ
Genitive प्रतर्दनायाः pratardanāyāḥ
प्रतर्दनयोः pratardanayoḥ
प्रतर्दनानाम् pratardanānām
Locative प्रतर्दनायाम् pratardanāyām
प्रतर्दनयोः pratardanayoḥ
प्रतर्दनासु pratardanāsu