| Singular | Dual | Plural |
Nominativo |
प्रतर्दना
pratardanā
|
प्रतर्दने
pratardane
|
प्रतर्दनाः
pratardanāḥ
|
Vocativo |
प्रतर्दने
pratardane
|
प्रतर्दने
pratardane
|
प्रतर्दनाः
pratardanāḥ
|
Acusativo |
प्रतर्दनाम्
pratardanām
|
प्रतर्दने
pratardane
|
प्रतर्दनाः
pratardanāḥ
|
Instrumental |
प्रतर्दनया
pratardanayā
|
प्रतर्दनाभ्याम्
pratardanābhyām
|
प्रतर्दनाभिः
pratardanābhiḥ
|
Dativo |
प्रतर्दनायै
pratardanāyai
|
प्रतर्दनाभ्याम्
pratardanābhyām
|
प्रतर्दनाभ्यः
pratardanābhyaḥ
|
Ablativo |
प्रतर्दनायाः
pratardanāyāḥ
|
प्रतर्दनाभ्याम्
pratardanābhyām
|
प्रतर्दनाभ्यः
pratardanābhyaḥ
|
Genitivo |
प्रतर्दनायाः
pratardanāyāḥ
|
प्रतर्दनयोः
pratardanayoḥ
|
प्रतर्दनानाम्
pratardanānām
|
Locativo |
प्रतर्दनायाम्
pratardanāyām
|
प्रतर्दनयोः
pratardanayoḥ
|
प्रतर्दनासु
pratardanāsu
|