Sanskrit tools

Sanskrit declension


Declension of प्रतृण्ण pratṛṇṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतृण्णम् pratṛṇṇam
प्रतृण्णे pratṛṇṇe
प्रतृण्णानि pratṛṇṇāni
Vocative प्रतृण्ण pratṛṇṇa
प्रतृण्णे pratṛṇṇe
प्रतृण्णानि pratṛṇṇāni
Accusative प्रतृण्णम् pratṛṇṇam
प्रतृण्णे pratṛṇṇe
प्रतृण्णानि pratṛṇṇāni
Instrumental प्रतृण्णेन pratṛṇṇena
प्रतृण्णाभ्याम् pratṛṇṇābhyām
प्रतृण्णैः pratṛṇṇaiḥ
Dative प्रतृण्णाय pratṛṇṇāya
प्रतृण्णाभ्याम् pratṛṇṇābhyām
प्रतृण्णेभ्यः pratṛṇṇebhyaḥ
Ablative प्रतृण्णात् pratṛṇṇāt
प्रतृण्णाभ्याम् pratṛṇṇābhyām
प्रतृण्णेभ्यः pratṛṇṇebhyaḥ
Genitive प्रतृण्णस्य pratṛṇṇasya
प्रतृण्णयोः pratṛṇṇayoḥ
प्रतृण्णानाम् pratṛṇṇānām
Locative प्रतृण्णे pratṛṇṇe
प्रतृण्णयोः pratṛṇṇayoḥ
प्रतृण्णेषु pratṛṇṇeṣu