| Singular | Dual | Plural |
Nominativo |
प्रतृण्णम्
pratṛṇṇam
|
प्रतृण्णे
pratṛṇṇe
|
प्रतृण्णानि
pratṛṇṇāni
|
Vocativo |
प्रतृण्ण
pratṛṇṇa
|
प्रतृण्णे
pratṛṇṇe
|
प्रतृण्णानि
pratṛṇṇāni
|
Acusativo |
प्रतृण्णम्
pratṛṇṇam
|
प्रतृण्णे
pratṛṇṇe
|
प्रतृण्णानि
pratṛṇṇāni
|
Instrumental |
प्रतृण्णेन
pratṛṇṇena
|
प्रतृण्णाभ्याम्
pratṛṇṇābhyām
|
प्रतृण्णैः
pratṛṇṇaiḥ
|
Dativo |
प्रतृण्णाय
pratṛṇṇāya
|
प्रतृण्णाभ्याम्
pratṛṇṇābhyām
|
प्रतृण्णेभ्यः
pratṛṇṇebhyaḥ
|
Ablativo |
प्रतृण्णात्
pratṛṇṇāt
|
प्रतृण्णाभ्याम्
pratṛṇṇābhyām
|
प्रतृण्णेभ्यः
pratṛṇṇebhyaḥ
|
Genitivo |
प्रतृण्णस्य
pratṛṇṇasya
|
प्रतृण्णयोः
pratṛṇṇayoḥ
|
प्रतृण्णानाम्
pratṛṇṇānām
|
Locativo |
प्रतृण्णे
pratṛṇṇe
|
प्रतृण्णयोः
pratṛṇṇayoḥ
|
प्रतृण्णेषु
pratṛṇṇeṣu
|