Singular | Dual | Plural | |
Nominative |
प्रतरः
prataraḥ |
प्रतरौ
pratarau |
प्रतराः
pratarāḥ |
Vocative |
प्रतर
pratara |
प्रतरौ
pratarau |
प्रतराः
pratarāḥ |
Accusative |
प्रतरम्
prataram |
प्रतरौ
pratarau |
प्रतरान्
pratarān |
Instrumental |
प्रतरेण
pratareṇa |
प्रतराभ्याम्
pratarābhyām |
प्रतरैः
prataraiḥ |
Dative |
प्रतराय
pratarāya |
प्रतराभ्याम्
pratarābhyām |
प्रतरेभ्यः
pratarebhyaḥ |
Ablative |
प्रतरात्
pratarāt |
प्रतराभ्याम्
pratarābhyām |
प्रतरेभ्यः
pratarebhyaḥ |
Genitive |
प्रतरस्य
pratarasya |
प्रतरयोः
pratarayoḥ |
प्रतराणाम्
pratarāṇām |
Locative |
प्रतरे
pratare |
प्रतरयोः
pratarayoḥ |
प्रतरेषु
pratareṣu |