Singular | Dual | Plural | |
Nominativo |
प्रतरः
prataraḥ |
प्रतरौ
pratarau |
प्रतराः
pratarāḥ |
Vocativo |
प्रतर
pratara |
प्रतरौ
pratarau |
प्रतराः
pratarāḥ |
Acusativo |
प्रतरम्
prataram |
प्रतरौ
pratarau |
प्रतरान्
pratarān |
Instrumental |
प्रतरेण
pratareṇa |
प्रतराभ्याम्
pratarābhyām |
प्रतरैः
prataraiḥ |
Dativo |
प्रतराय
pratarāya |
प्रतराभ्याम्
pratarābhyām |
प्रतरेभ्यः
pratarebhyaḥ |
Ablativo |
प्रतरात्
pratarāt |
प्रतराभ्याम्
pratarābhyām |
प्रतरेभ्यः
pratarebhyaḥ |
Genitivo |
प्रतरस्य
pratarasya |
प्रतरयोः
pratarayoḥ |
प्रतराणाम्
pratarāṇām |
Locativo |
प्रतरे
pratare |
प्रतरयोः
pratarayoḥ |
प्रतरेषु
pratareṣu |