| Singular | Dual | Plural |
| Nominative |
प्रतरीता
pratarītā
|
प्रतरीतारौ
pratarītārau
|
प्रतरीतारः
pratarītāraḥ
|
| Vocative |
प्रतरीतः
pratarītaḥ
|
प्रतरीतारौ
pratarītārau
|
प्रतरीतारः
pratarītāraḥ
|
| Accusative |
प्रतरीतारम्
pratarītāram
|
प्रतरीतारौ
pratarītārau
|
प्रतरीतॄन्
pratarītṝn
|
| Instrumental |
प्रतरीत्रा
pratarītrā
|
प्रतरीतृभ्याम्
pratarītṛbhyām
|
प्रतरीतृभिः
pratarītṛbhiḥ
|
| Dative |
प्रतरीत्रे
pratarītre
|
प्रतरीतृभ्याम्
pratarītṛbhyām
|
प्रतरीतृभ्यः
pratarītṛbhyaḥ
|
| Ablative |
प्रतरीतुः
pratarītuḥ
|
प्रतरीतृभ्याम्
pratarītṛbhyām
|
प्रतरीतृभ्यः
pratarītṛbhyaḥ
|
| Genitive |
प्रतरीतुः
pratarītuḥ
|
प्रतरीत्रोः
pratarītroḥ
|
प्रतरीतॄणाम्
pratarītṝṇām
|
| Locative |
प्रतरीतरि
pratarītari
|
प्रतरीत्रोः
pratarītroḥ
|
प्रतरीतृषु
pratarītṛṣu
|