| Singular | Dual | Plural |
Nominativo |
प्रतरीता
pratarītā
|
प्रतरीतारौ
pratarītārau
|
प्रतरीतारः
pratarītāraḥ
|
Vocativo |
प्रतरीतः
pratarītaḥ
|
प्रतरीतारौ
pratarītārau
|
प्रतरीतारः
pratarītāraḥ
|
Acusativo |
प्रतरीतारम्
pratarītāram
|
प्रतरीतारौ
pratarītārau
|
प्रतरीतॄन्
pratarītṝn
|
Instrumental |
प्रतरीत्रा
pratarītrā
|
प्रतरीतृभ्याम्
pratarītṛbhyām
|
प्रतरीतृभिः
pratarītṛbhiḥ
|
Dativo |
प्रतरीत्रे
pratarītre
|
प्रतरीतृभ्याम्
pratarītṛbhyām
|
प्रतरीतृभ्यः
pratarītṛbhyaḥ
|
Ablativo |
प्रतरीतुः
pratarītuḥ
|
प्रतरीतृभ्याम्
pratarītṛbhyām
|
प्रतरीतृभ्यः
pratarītṛbhyaḥ
|
Genitivo |
प्रतरीतुः
pratarītuḥ
|
प्रतरीत्रोः
pratarītroḥ
|
प्रतरीतॄणाम्
pratarītṝṇām
|
Locativo |
प्रतरीतरि
pratarītari
|
प्रतरीत्रोः
pratarītroḥ
|
प्रतरीतृषु
pratarītṛṣu
|