| Singular | Dual | Plural |
| Nominative |
प्रतारका
pratārakā
|
प्रतारके
pratārake
|
प्रतारकाः
pratārakāḥ
|
| Vocative |
प्रतारके
pratārake
|
प्रतारके
pratārake
|
प्रतारकाः
pratārakāḥ
|
| Accusative |
प्रतारकाम्
pratārakām
|
प्रतारके
pratārake
|
प्रतारकाः
pratārakāḥ
|
| Instrumental |
प्रतारकया
pratārakayā
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकाभिः
pratārakābhiḥ
|
| Dative |
प्रतारकायै
pratārakāyai
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकाभ्यः
pratārakābhyaḥ
|
| Ablative |
प्रतारकायाः
pratārakāyāḥ
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकाभ्यः
pratārakābhyaḥ
|
| Genitive |
प्रतारकायाः
pratārakāyāḥ
|
प्रतारकयोः
pratārakayoḥ
|
प्रतारकाणाम्
pratārakāṇām
|
| Locative |
प्रतारकायाम्
pratārakāyām
|
प्रतारकयोः
pratārakayoḥ
|
प्रतारकासु
pratārakāsu
|