| Singular | Dual | Plural |
Nominativo |
प्रतारका
pratārakā
|
प्रतारके
pratārake
|
प्रतारकाः
pratārakāḥ
|
Vocativo |
प्रतारके
pratārake
|
प्रतारके
pratārake
|
प्रतारकाः
pratārakāḥ
|
Acusativo |
प्रतारकाम्
pratārakām
|
प्रतारके
pratārake
|
प्रतारकाः
pratārakāḥ
|
Instrumental |
प्रतारकया
pratārakayā
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकाभिः
pratārakābhiḥ
|
Dativo |
प्रतारकायै
pratārakāyai
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकाभ्यः
pratārakābhyaḥ
|
Ablativo |
प्रतारकायाः
pratārakāyāḥ
|
प्रतारकाभ्याम्
pratārakābhyām
|
प्रतारकाभ्यः
pratārakābhyaḥ
|
Genitivo |
प्रतारकायाः
pratārakāyāḥ
|
प्रतारकयोः
pratārakayoḥ
|
प्रतारकाणाम्
pratārakāṇām
|
Locativo |
प्रतारकायाम्
pratārakāyām
|
प्रतारकयोः
pratārakayoḥ
|
प्रतारकासु
pratārakāsu
|