Sanskrit tools

Sanskrit declension


Declension of प्रतारित pratārita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतारितः pratāritaḥ
प्रतारितौ pratāritau
प्रतारिताः pratāritāḥ
Vocative प्रतारित pratārita
प्रतारितौ pratāritau
प्रतारिताः pratāritāḥ
Accusative प्रतारितम् pratāritam
प्रतारितौ pratāritau
प्रतारितान् pratāritān
Instrumental प्रतारितेन pratāritena
प्रतारिताभ्याम् pratāritābhyām
प्रतारितैः pratāritaiḥ
Dative प्रतारिताय pratāritāya
प्रतारिताभ्याम् pratāritābhyām
प्रतारितेभ्यः pratāritebhyaḥ
Ablative प्रतारितात् pratāritāt
प्रतारिताभ्याम् pratāritābhyām
प्रतारितेभ्यः pratāritebhyaḥ
Genitive प्रतारितस्य pratāritasya
प्रतारितयोः pratāritayoḥ
प्रतारितानाम् pratāritānām
Locative प्रतारिते pratārite
प्रतारितयोः pratāritayoḥ
प्रतारितेषु pratāriteṣu