| Singular | Dual | Plural |
| Nominativo |
प्रतारितः
pratāritaḥ
|
प्रतारितौ
pratāritau
|
प्रतारिताः
pratāritāḥ
|
| Vocativo |
प्रतारित
pratārita
|
प्रतारितौ
pratāritau
|
प्रतारिताः
pratāritāḥ
|
| Acusativo |
प्रतारितम्
pratāritam
|
प्रतारितौ
pratāritau
|
प्रतारितान्
pratāritān
|
| Instrumental |
प्रतारितेन
pratāritena
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारितैः
pratāritaiḥ
|
| Dativo |
प्रतारिताय
pratāritāya
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारितेभ्यः
pratāritebhyaḥ
|
| Ablativo |
प्रतारितात्
pratāritāt
|
प्रतारिताभ्याम्
pratāritābhyām
|
प्रतारितेभ्यः
pratāritebhyaḥ
|
| Genitivo |
प्रतारितस्य
pratāritasya
|
प्रतारितयोः
pratāritayoḥ
|
प्रतारितानाम्
pratāritānām
|
| Locativo |
प्रतारिते
pratārite
|
प्रतारितयोः
pratāritayoḥ
|
प्रतारितेषु
pratāriteṣu
|