| Singular | Dual | Plural |
Nominative |
प्रतीर्णम्
pratīrṇam
|
प्रतीर्णे
pratīrṇe
|
प्रतीर्णानि
pratīrṇāni
|
Vocative |
प्रतीर्ण
pratīrṇa
|
प्रतीर्णे
pratīrṇe
|
प्रतीर्णानि
pratīrṇāni
|
Accusative |
प्रतीर्णम्
pratīrṇam
|
प्रतीर्णे
pratīrṇe
|
प्रतीर्णानि
pratīrṇāni
|
Instrumental |
प्रतीर्णेन
pratīrṇena
|
प्रतीर्णाभ्याम्
pratīrṇābhyām
|
प्रतीर्णैः
pratīrṇaiḥ
|
Dative |
प्रतीर्णाय
pratīrṇāya
|
प्रतीर्णाभ्याम्
pratīrṇābhyām
|
प्रतीर्णेभ्यः
pratīrṇebhyaḥ
|
Ablative |
प्रतीर्णात्
pratīrṇāt
|
प्रतीर्णाभ्याम्
pratīrṇābhyām
|
प्रतीर्णेभ्यः
pratīrṇebhyaḥ
|
Genitive |
प्रतीर्णस्य
pratīrṇasya
|
प्रतीर्णयोः
pratīrṇayoḥ
|
प्रतीर्णानाम्
pratīrṇānām
|
Locative |
प्रतीर्णे
pratīrṇe
|
प्रतीर्णयोः
pratīrṇayoḥ
|
प्रतीर्णेषु
pratīrṇeṣu
|